Gita Dhyanam Slokam

Here is the Gita Dhyana Slokam in Sanskrit and in transliterated text. Also included is the chanting by Swami Omkarananda

ध्यानम्

ओं पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्।
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीम्
अम्ब त्वामनुसन्दधामि भगवद्गीते भवेद्वेषिणीम्॥१॥

pārthāya pratibodhitāḿ bhagavatā nārāyaṇena svayaḿ
vyāsena grathitāḿ purāṇa-muninā madhye mahābhārate
advaitāmṛta-varṣiṇīḿ bhagavatīm aṣṭādaśādhyāyinīḿ
amba tvām anusandadhāmi bhagavad-gīte bhava-dveṣiṇīm (1)

नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥२॥

namo’stu te vyāsa viśāla-buddhe
phullāravindāyātapatra-netre
yena tvayā bhārata-taila-pūrṇaḥ
prajvalito jñānamayaḥ pradīpaḥ (2)

प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः॥३॥

prapanna-parijātāya
totra-vetraika-pāṇaye
jñāna-mudrāya kṛṣṇāya
gītāmṛta-duhe namaḥ (3)

सर्वोपनिषदो गावो दोग्धा गोपाल-नन्दनः।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥४॥

sarvopaniṣado gāvo
dogdhā gopāla-nandanaḥ
pārtho vatsaḥ sudhīr bhoktā
dugdhaḿ gītāmṛtaḿ mahat (4)

वसुदेवसुतं देवं कंसचाणूरमर्दनम्।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम्॥५॥

vasudeva-sutaḿ devaḿ
kaḿsa-cāṇūra-mardanam
devakī-paramānandaḿ
kṛṣṇaḿ vande jagad-gurum

भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः॥६॥

bhīṣma-droṇa-taṭā jayadratha-jalā gāndhārī-nīlotpalā
śalya-grāhavatī kṛpeṇa vahinī karṇena velākula
aśvattāma-vikarṇa-ghora-makarā duryodhanāvartinī
sottīrṇā khalu pāṇḍavārṇava-nadī kaivartakaḥ keśvaḥ

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्
नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम्।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे॥७॥

pārāśarya-vacaḥ sarojam amalaḿ gītārtha-gandhotkaṭaḿ
nānākhyānaka-keśaraḿ hari-kathā-sambodhanābodhitam
loke sajjana-ṣaṭpadair aharahaḥ pepīyamānaḿ mudā
bhūyād bhārata-paṅkajaḿ kalimala-pradhvaḿsanaḿ śreyase

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्।
यत्कृपा तमहं वन्दे परमानन्दमाधवम्॥८॥

mūkaḿ karoti vācālaḿ
paṅguḿ laṅghāyate girim
yat-kṛpā tam ahaḿ vande
paramānanda-mādhavam

यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुवन्ति दिव्यैः स्तवैः
वेदैः साङ्ग-पद-क्रमोपनिषदैर्गायन्ति यं सामगाः।
ध्यानावस्थित-तद्गतेन मनसा पश्यन्ति यं योगिनः
यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः॥९॥

yaḿ brahmā varuṇendra-rudra-marutaḥ stunvanti divyaiḥ stavair
vedaiḥ sāṅga-pada-kramopaniṣadair gāyanti yaḿ sāma-gāḥ
dhyānāvasthita-tad-gatena manasā paśyanti yaḿ yogino
yasyāntaḿ na viduḥ surāsura-gaṇā devāya tasmai namaḥ (9)

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *